Original

प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि ।सत्यं त्रयोदशविधं सर्वलोकेषु भारत ॥ ७ ॥

Segmented

प्राप्यते हि यथा सत्यम् तत् च श्रोतुम् त्वम् अर्हसि सत्यम् त्रयोदशविधम् सर्व-लोकेषु भारत

Analysis

Word Lemma Parse
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
श्रोतुम् श्रु pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=1,n=s
त्रयोदशविधम् त्रयोदशविध pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s