Original

सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम् ।सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् ॥ ५ ॥

Segmented

सत्यम् धर्मः तपः योगः सत्यम् ब्रह्म सनातनम् सत्यम् यज्ञः परः प्रोक्तः सत्ये सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
योगः योग pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part