Original

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥ ४ ॥

Segmented

सत्यम् सत्सु सदा धर्मः सत्यम् धर्मः सनातनः सत्यम् एव नमस्येत सत्यम् हि परमा गतिः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
सत्सु सत् pos=a,g=m,c=7,n=p
सदा सदा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
नमस्येत नमस्य् pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s