Original

भीष्म उवाच ।चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते ।अविकारितमं सत्यं सर्ववर्णेषु भारत ॥ ३ ॥

Segmented

भीष्म उवाच चातुर्वर्ण्यस्य धर्माणाम् संकरो न प्रशस्यते अविकारितमम् सत्यम् सर्व-वर्णेषु भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
संकरो संकर pos=n,g=m,c=1,n=s
pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
अविकारितमम् अविकारितम pos=a,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s