Original

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥ २६ ॥

Segmented

अश्वमेध-सहस्रम् च सत्यम् च तुलया धृतम् अश्वमेध-सहस्रात् हि सत्यम् एव अतिरिच्यते

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
तुलया तुला pos=n,g=f,c=3,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रात् सहस्र pos=n,g=n,c=5,n=s
हि हि pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
अतिरिच्यते अतिरिच् pos=v,p=3,n=s,l=lat