Original

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ २४ ॥

Segmented

न अस्ति सत्यात् परो धर्मो न अनृतात् पातकम् परम् स्थितिः हि सत्यम् धर्मस्य तस्मात् सत्यम् न लोपयेत्

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्यात् सत्य pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
अनृतात् अनृत pos=n,g=n,c=5,n=s
पातकम् पातक pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
हि हि pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
तस्मात् तस्मात् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
लोपयेत् लोपय् pos=v,p=3,n=s,l=vidhilin