Original

नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत ।अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ॥ २३ ॥

Segmented

न अन्तः शक्यो गुणानाम् हि वक्तुम् सत्यस्य भारत अतः सत्यम् प्रशंसन्ति विप्राः स पितृ-देवताः

Analysis

Word Lemma Parse
pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
हि हि pos=i
वक्तुम् वच् pos=vi
सत्यस्य सत्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
अतः अतस् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=m,c=1,n=p