Original

एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः ।भजन्ते सत्यमेवेह बृंहयन्ति च भारत ॥ २२ ॥

Segmented

एते त्रयोदश-आकाराः पृथक् सत्य-एक-लक्षणाः भजन्ते सत्यम् एव इह बृंहयन्ति च भारत

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
त्रयोदश त्रयोदशन् pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
सत्य सत्य pos=n,comp=y
एक एक pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
भजन्ते भज् pos=v,p=3,n=p,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
इह इह pos=i
बृंहयन्ति बृंहय् pos=v,p=3,n=p,l=lat
pos=i
भारत भारत pos=n,g=m,c=8,n=s