Original

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ २१ ॥

Segmented

अद्रोहः सर्व-भूतेषु कर्मणा मनसा गिरा अनुग्रहः च दानम् च सताम् धर्मः सनातनः

Analysis

Word Lemma Parse
अद्रोहः अद्रोह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
pos=i
सताम् सत् pos=a,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s