Original

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च ।वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ॥ २० ॥

Segmented

सर्वथा क्षमिणा भाव्यम् तथा सत्य-परेण च वीत-हर्ष-भय-क्रोधः धृतिम् आप्नोति पण्डितः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
क्षमिणा क्षमिन् pos=a,g=m,c=3,n=s
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
सत्य सत्य pos=n,comp=y
परेण पर pos=n,g=m,c=3,n=s
pos=i
वीत वी pos=va,comp=y,f=part
हर्ष हर्ष pos=n,comp=y
भय भय pos=n,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
पण्डितः पण्डित pos=n,g=m,c=1,n=s