Original

सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते ।सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते ॥ २ ॥

Segmented

सत्यम् किंलक्षणम् राजन् कथम् वा तद् अवाप्यते सत्यम् प्राप्य भवेत् किम् च कथम् च एव तद् उच्यते

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
किंलक्षणम् किंलक्षण pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
वा वा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
pos=i
कथम् कथम् pos=i
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat