Original

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् ।तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ॥ १९ ॥

Segmented

धृतिः नाम सुखे दुःखे यथा न आप्नोति विक्रियाम् ताम् भजेत सदा प्राज्ञो य इच्छेद् भूतिम् आत्मनः

Analysis

Word Lemma Parse
धृतिः धृति pos=n,g=f,c=1,n=s
नाम नाम pos=i
सुखे सुख pos=n,g=n,c=7,n=s
दुःखे दुःख pos=n,g=n,c=7,n=s
यथा यथा pos=i
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भजेत भज् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
भूतिम् भूति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s