Original

आर्यता नाम भूतानां यः करोति प्रयत्नतः ।शुभं कर्म निराकारो वीतरागत्वमेव च ॥ १८ ॥

Segmented

आर्य-ता नाम भूतानाम् यः करोति प्रयत्नतः शुभम् कर्म निराकारो वीत-राग-त्वम् एव च

Analysis

Word Lemma Parse
आर्य आर्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नाम नाम pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
निराकारो निराकार pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
राग राग pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i