Original

त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च ।रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ॥ १७ ॥

Segmented

त्यागः स्नेहस्य यः त्यागः विषयाणाम् तथा एव च राग-द्वेष-प्रहीणस्य त्यागो भवति न अन्यथा

Analysis

Word Lemma Parse
त्यागः त्याग pos=n,g=m,c=1,n=s
स्नेहस्य स्नेह pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
विषयाणाम् विषय pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
राग राग pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
प्रहीणस्य प्रहा pos=va,g=m,c=6,n=s,f=part
त्यागो त्याग pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अन्यथा अन्यथा pos=i