Original

धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते ।लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते ॥ १६ ॥

Segmented

धर्म-अर्थ-हेतोः क्षमते तितिक्षा क्षान्तिः उच्यते लोक-संग्रहण-अर्थम् तु सा तु धैर्येण लभ्यते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
क्षमते क्षम् pos=v,p=3,n=s,l=lat
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
क्षान्तिः क्षान्ति pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
लोक लोक pos=n,comp=y
संग्रहण संग्रहण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat