Original

कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित् ।प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते ॥ १५ ॥

Segmented

कल्याणम् कुरुते गाढम् ह्रीमत् न श्लाघते क्वचित् प्रशान्त-वाच्-मनाः नित्यम् ह्रीः तु धर्माद् अवाप्यते

Analysis

Word Lemma Parse
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
गाढम् गाढम् pos=i
ह्रीमत् ह्रीमत् pos=a,g=m,c=1,n=s
pos=i
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
प्रशान्त प्रशम् pos=va,comp=y,f=part
वाच् वाच् pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
ह्रीः ह्री pos=n,g=f,c=1,n=s
तु तु pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat