Original

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च ।क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान् ॥ १४ ॥

Segmented

अक्षमायाः क्षमायाः च प्रियानि इह अप्रियाणि च क्षमते सर्वतः साधुः साधु आप्नोति च सत्यवान्

Analysis

Word Lemma Parse
अक्षमायाः अक्षमा pos=n,g=f,c=6,n=s
क्षमायाः क्षमा pos=n,g=f,c=6,n=s
pos=i
प्रियानि प्रिय pos=n,g=n,c=2,n=p
इह इह pos=i
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
pos=i
क्षमते क्षम् pos=v,p=3,n=s,l=lat
सर्वतः सर्वतस् pos=i
साधुः साधु pos=a,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
सत्यवान् सत्यवत् pos=a,g=m,c=1,n=s