Original

अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् ।अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥ १३ ॥

Segmented

अमात्सर्यम् बुधाः प्राहुः दानम् धर्मे च संयमम् अवस्थितेन नित्यम् च सत्येन अमत्सरी भवेत्

Analysis

Word Lemma Parse
अमात्सर्यम् अमात्सर्य pos=n,g=n,c=2,n=s
बुधाः बुध pos=a,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
दानम् दान pos=n,g=n,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
संयमम् संयम pos=n,g=m,c=2,n=s
अवस्थितेन अवस्था pos=va,g=n,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
अमत्सरी अमत्सरिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin