Original

दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च ।अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते ॥ १२ ॥

Segmented

दमो न अन्य-स्पृहा नित्यम् धैर्यम् गाम्भीर्यम् एव च अभयम् क्रोध-शमनम् ज्ञानेन एतत् अवाप्यते

Analysis

Word Lemma Parse
दमो दम pos=n,g=m,c=1,n=s
pos=i
अन्य अन्य pos=n,comp=y
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
गाम्भीर्यम् गाम्भीर्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
अभयम् अभय pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,comp=y
शमनम् शमन pos=n,g=n,c=1,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat