Original

आत्मनीष्टे तथानिष्टे रिपौ च समता तथा ।इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा ॥ ११ ॥

Segmented

आत्मनि इष्टे तथा अनिष्टे रिपौ च सम-ता तथा इच्छा-द्वेष-क्षयम् प्राप्य काम-क्रोध-क्षयम् तथा

Analysis

Word Lemma Parse
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
इष्टे इष् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
अनिष्टे अनिष्ट pos=a,g=m,c=7,n=s
रिपौ रिपु pos=n,g=m,c=7,n=s
pos=i
सम सम pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
तथा तथा pos=i
इच्छा इच्छा pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
तथा तथा pos=i