Original

सत्यं नामाव्ययं नित्यमविकारि तथैव च ।सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ॥ १० ॥

Segmented

सत्यम् नाम अव्ययम् नित्यम् अविकारि तथा एव च सर्व-धर्म-अविरुद्धम् च योगेन एतत् अवाप्यते

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
नाम नाम pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
अविकारि अविकारिन् pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
अविरुद्धम् अविरुद्ध pos=a,g=n,c=1,n=s
pos=i
योगेन योग pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat