Original

युधिष्ठिर उवाच ।सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः ।सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच सत्यम् धर्मे प्रशंसन्ति विप्र-ऋषि-पितृ-देवताः सत्यम् इच्छामि अहम् श्रोतुम् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
विप्र विप्र pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s