Original

नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥ ८ ॥

Segmented

न अदान्तस्य क्रिया-सिद्धिः यथावद् उपलभ्यते दमो दानम् तथा यज्ञान् अधीतम् च अतिवर्तते

Analysis

Word Lemma Parse
pos=i
अदान्तस्य अदान्त pos=a,g=m,c=6,n=s
क्रिया क्रिया pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
यथावद् यथावत् pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
दमो दम pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=2,n=s
तथा तथा pos=i
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
अधीतम् अधी pos=va,g=n,c=2,n=s,f=part
pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat