Original

दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः ।ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ ७ ॥

Segmented

दमम् निःश्रेयसम् प्राहुः वृद्धा निश्चय-दर्शिनः ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः

Analysis

Word Lemma Parse
दमम् दम pos=n,g=m,c=2,n=s
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
निश्चय निश्चय pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशेषेण विशेषेण pos=i
दमो दम pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s