Original

धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः ।स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥ ६ ॥

Segmented

धर्मस्य विधयो न एके ते ते प्रोक्ता महा-ऋषिभिः स्वम् स्वम् विज्ञानम् आश्रित्य दमः तेषाम् परायणम्

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
विधयो विधि pos=n,g=m,c=1,n=p
pos=i
एके एक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
दमः दम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
परायणम् परायण pos=n,g=n,c=1,n=s