Original

भीष्म उवाच ।हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे ।पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि ॥ ५ ॥

Segmented

भीष्म उवाच हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे पीत्वा अमृतम् इव प्राज्ञो ज्ञान-तृप्तः भविष्यसि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
येन येन pos=i
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
प्रपत्स्यसे प्रपद् pos=v,p=2,n=s,l=lrt
पीत्वा पा pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
इव इव pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt