Original

धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः ।यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥ ४ ॥

Segmented

धर्मस्य महतो राजन् बहु-शाखस्य तत्त्वतः यत् मूलम् परमम् तात तत् सर्वम् ब्रूहि अतन्द्रितः

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
शाखस्य शाखा pos=n,g=m,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s