Original

पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् ।तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह ॥ ३८ ॥

Segmented

पुनः च परिपप्रच्छ भीष्मम् धर्म-भृताम् वरम् तपः प्रति स च उवाच तस्मै सर्वम् कुरु-उद्वह

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s