Original

वैशंपायन उवाच ।एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः ।अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत ॥ ३७ ॥

Segmented

वैशंपायन उवाच एतद् भीष्मस्य वचनम् श्रुत्वा राजा युधिष्ठिरः अमृतेन इव संतृप्तः प्रहृष्टः समपद्यत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अमृतेन अमृत pos=n,g=n,c=3,n=s
इव इव pos=i
संतृप्तः संतृप् pos=va,g=m,c=1,n=s,f=part
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan