Original

दान्तस्य किमरण्येन तथादान्तस्य भारत ।यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः ॥ ३६ ॥

Segmented

दान्तस्य किम् अरण्येन तथा अदान्तस्य भारत यत्र एव हि वसेद् दान्तः तत् अरण्यम् स आश्रमः

Analysis

Word Lemma Parse
दान्तस्य दम् pos=va,g=m,c=6,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अरण्येन अरण्य pos=n,g=n,c=3,n=s
तथा तथा pos=i
अदान्तस्य अदान्त pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
एव एव pos=i
हि हि pos=i
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s