Original

एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः ।क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ॥ ३५ ॥

Segmented

एतस्य तु महा-प्राज्ञैः दोषस्य सु महान् गुणः क्षमायाम् विपुला लोकाः सुलभा हि सहिष्णुना

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
दोषस्य दोष pos=n,g=m,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
क्षमायाम् क्षमा pos=n,g=f,c=7,n=s
विपुला विपुल pos=a,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सुलभा सुलभ pos=a,g=m,c=1,n=p
हि हि pos=i
सहिष्णुना सहिष्णु pos=a,g=m,c=3,n=s