Original

एक एव दमे दोषो द्वितीयो नोपपद्यते ।यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ३४ ॥

Segmented

एक एव दमे दोषो द्वितीयो न उपपद्यते यद् एनम् क्षमया युक्तम् अशक्तम् मन्यते जनः

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
दमे दम pos=n,g=m,c=7,n=s
दोषो दोष pos=n,g=m,c=1,n=s
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अशक्तम् अशक्त pos=a,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s