Original

ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः ।नावृत्तिभयमस्तीह परलोके भयं कुतः ॥ ३३ ॥

Segmented

ज्ञान-आरामस्य बुद्धस्य सर्व-भूत-अविरोधिनः न अवृत्ति-भयम् अस्ति इह पर-लोके भयम् कुतः

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
आरामस्य आराम pos=n,g=m,c=6,n=s
बुद्धस्य बुध् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अविरोधिनः अविरोधिन् pos=a,g=m,c=6,n=s
pos=i
अवृत्ति अवृत्ति pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
पर पर pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
भयम् भय pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i