Original

कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः ।प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥ ३१ ॥

Segmented

कामेषु च अपि अनावृत्तः प्रसन्न-आत्मा आत्म-विद् शुचिः प्राप्य इह लोके सत्कारम् स्वर्गम् समभिपद्यते

Analysis

Word Lemma Parse
कामेषु काम pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
अनावृत्तः अनावृत्त pos=a,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
समभिपद्यते समभिपद् pos=v,p=3,n=s,l=lat