Original

संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः ।संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥ ३० ॥

Segmented

संन्यस्य सर्व-कर्माणि संन्यस्य विधिवत् तपः संन्यस्य विविधा विद्याः सर्वम् संन्यस्य च एव ह

Analysis

Word Lemma Parse
संन्यस्य संन्यस् pos=vi
सर्व सर्व pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
संन्यस्य संन्यस् pos=vi
विधिवत् विधिवत् pos=i
तपः तपस् pos=n,g=n,c=2,n=s
संन्यस्य संन्यस् pos=vi
विविधा विविध pos=a,g=f,c=2,n=p
विद्याः विद्या pos=n,g=f,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
संन्यस्य संन्यस् pos=vi
pos=i
एव एव pos=i
pos=i