Original

गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते ।लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥ २९ ॥

Segmented

गृहान् उत्सृज्य यो राजन् मोक्षम् एव अभिपद्यते लोकाः तेजः-मयाः तस्य कल्पन्ते शाश्वतीः समाः

Analysis

Word Lemma Parse
गृहान् गृह pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
यो यद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
एव एव pos=i
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
तेजः तेजस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कल्पन्ते क्ᄆप् pos=v,p=3,n=p,l=lat
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p