Original

शकुनीनामिवाकाशे जले वारिचरस्य वा ।यथा गतिर्न दृश्येत तथा तस्य न संशयः ॥ २८ ॥

Segmented

शकुनीनाम् इव आकाशे जले वारिचरस्य वा यथा गतिः न दृश्येत तथा तस्य न संशयः

Analysis

Word Lemma Parse
शकुनीनाम् शकुनि pos=n,g=m,c=6,n=p
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
जले जल pos=n,g=n,c=7,n=s
वारिचरस्य वारिचर pos=n,g=m,c=6,n=s
वा वा pos=i
यथा यथा pos=i
गतिः गति pos=n,g=f,c=1,n=s
pos=i
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s