Original

अवाचिनोति कर्माणि न च संप्रचिनोति ह ।समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् ॥ २७ ॥

Segmented

अवाचिनोति कर्माणि न च सम्प्रचिनोति ह समः सर्वेषु भूतेषु मैत्रायण-गतिः चरेत्

Analysis

Word Lemma Parse
अवाचिनोति अवाचि pos=v,p=3,n=s,l=lat
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
pos=i
सम्प्रचिनोति सम्प्रचि pos=v,p=3,n=s,l=lat
pos=i
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
मैत्रायण मैत्रायण pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin