Original

कर्म यच्छुभमेवेह सद्भिराचरितं च यत् ।तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते ॥ २४ ॥

Segmented

कर्म यत् शुभम् एव इह सद्भिः आचरितम् च यत् तद् एव ज्ञान-युक्तस्य मुनेः धर्मो न हीयते

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
एव एव pos=i
इह इह pos=i
सद्भिः सत् pos=a,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
ज्ञान ज्ञान pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
मुनेः मुनि pos=n,g=m,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat