Original

सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद्बुधः ।प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥ २३ ॥

Segmented

सु वृत्तः शील-सम्पन्नः प्रसन्न-आत्म-आत्म-विद् बुधः प्राप्य इह लोके सत्कारम् सुगतिम् प्रतिपद्यते

Analysis

Word Lemma Parse
सु सु pos=i
वृत्तः वृत्त pos=n,g=m,c=1,n=s
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
बुधः बुध pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
सुगतिम् सुगति pos=n,g=f,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat