Original

मैत्रोऽथ शीलसंपन्नः सुसहायपरश्च यः ।मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम् ॥ २२ ॥

Segmented

मैत्रो ऽथ शील-सम्पन्नः सु सहाय-परः च यः मुक्तः च विविधैः सङ्गैः तस्य प्रेत्य महत् फलम्

Analysis

Word Lemma Parse
मैत्रो मैत्र pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
शील शील pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
सहाय सहाय pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
सङ्गैः सङ्ग pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
प्रेत्य प्रे pos=vi
महत् महत् pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s