Original

सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः ।निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥ २१ ॥

Segmented

सर्वा ग्राम्याः तथा आरण्याः याः च लोके प्रवृत्तयः निन्दाम् च एव प्रशंसाम् च यो न आश्रयति मुच्यते

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=1,n=p
ग्राम्याः ग्राम्य pos=a,g=f,c=1,n=p
तथा तथा pos=i
आरण्याः आरण्य pos=a,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
लोके लोक pos=n,g=m,c=7,n=s
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
आश्रयति आश्रि pos=v,p=3,n=s,l=lat
मुच्यते मुच् pos=v,p=3,n=s,l=lat