Original

अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् ।पूर्वसंबन्धिसंयोगान्नैतद्दान्तो निषेवते ॥ २० ॥

Segmented

अहम् त्वयि मम त्वम् च मयि ते तेषु च अपि अहम् पूर्व-सम्बन्धि-संयोगात् न एतत् दान्तो निषेवते

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
मयि मद् pos=n,g=,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पूर्व पूर्व pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
निषेवते निषेव् pos=v,p=3,n=s,l=lat