Original

कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम् ।मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते ॥ १८ ॥

Segmented

कामः क्रोधः च लोभः च दर्पः स्तम्भो विकत्थनम् मोह ईर्ष्या अवमानः च इति एतत् दान्तो न सेवते

Analysis

Word Lemma Parse
कामः काम pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
लोभः लोभ pos=n,g=m,c=1,n=s
pos=i
दर्पः दर्प pos=n,g=m,c=1,n=s
स्तम्भो स्तम्भ pos=n,g=m,c=1,n=s
विकत्थनम् विकत्थन pos=n,g=n,c=1,n=s
मोह मोह pos=n,g=m,c=1,n=s
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
अवमानः अवमान pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat