Original

गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् ।जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम् ॥ १७ ॥

Segmented

गुरु-पूजा च कौरव्य दया भूतेषु अपैशुनम् जनवादो अमृषा वादः स्तुति-निन्दा-विवर्जनम्

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दया दया pos=n,g=f,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
अपैशुनम् अपैशुन pos=n,g=n,c=1,n=s
जनवादो जनवाद pos=n,g=m,c=1,n=s
अमृषा अमृषा pos=i
वादः वाद pos=n,g=m,c=1,n=s
स्तुति स्तुति pos=n,comp=y
निन्दा निन्दा pos=n,comp=y
विवर्जनम् विवर्जन pos=n,g=n,c=1,n=s