Original

अकार्पण्यमसंरम्भः संतोषः प्रियवादिता ।अविवित्सानसूया चाप्येषां समुदयो दमः ॥ १६ ॥

Segmented

अकार्पण्यम् असंरम्भः संतोषः प्रिय-वादि-ता अविवित्सा अनसूया च अपि एषाम् समुदयो दमः

Analysis

Word Lemma Parse
अकार्पण्यम् अकार्पण्य pos=n,g=n,c=1,n=s
असंरम्भः असंरम्भ pos=n,g=m,c=1,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वादि वादिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अविवित्सा अविवित्सा pos=n,g=f,c=1,n=s
अनसूया अनसूया pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
समुदयो समुदय pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s