Original

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥ १५ ॥

Segmented

क्षमा धृतिः अहिंसा च सम-ता सत्यम् आर्जवम् इन्द्रिय-अवजयः दाक्ष्यम् मार्दवम् ह्रीः अचापलम्

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
सम सम pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
अवजयः अवजय pos=n,g=m,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
अचापलम् अचापल pos=n,g=n,c=1,n=s