Original

आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥ १४ ॥

Segmented

आश्रमेषु चतुर्षु आहुः दमम् एव उत्तमम् व्रतम् तस्य लिङ्गानि वक्ष्यामि येषाम् समुदयो दमः

Analysis

Word Lemma Parse
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
दमम् दम pos=n,g=m,c=2,n=s
एव एव pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लिङ्गानि लिङ्ग pos=n,g=n,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
येषाम् यद् pos=n,g=n,c=6,n=p
समुदयो समुदय pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s