Original

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥ १२ ॥

Segmented

सुखम् दान्तः प्रस्वपिति सुखम् च प्रतिबुध्यते सुखम् पर्येति लोकान् च मनः च अस्य प्रसीदति

Analysis

Word Lemma Parse
सुखम् सुखम् pos=i
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
प्रस्वपिति प्रस्वप् pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i
pos=i
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i
पर्येति परी pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat