Original

प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् ।दमेन हि समायुक्तो महान्तं धर्ममश्नुते ॥ ११ ॥

Segmented

प्रेत्य च अपि मनुष्य-इन्द्र परमम् विन्दते सुखम् दमेन हि समायुक्तो महान्तम् धर्मम् अश्नुते

Analysis

Word Lemma Parse
प्रेत्य प्रे pos=vi
pos=i
अपि अपि pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परमम् परम pos=a,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
दमेन दम pos=n,g=m,c=3,n=s
हि हि pos=i
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
महान्तम् महत् pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat